\engtitle{.. vaayu stuti, praising hari (trivikraama paNDita) ..}## \itxtitle{.. vaayu stuti ..}##\endtitles #indian .. shrI harivAyustutiH .. .. atha shrI nakhastutiH .. pAntvasmAn.h puruhUtavairi balavanmAtaN^ga mAdyadghaTA . ku.nbhochchAdri vipATanAdhikapaTu pratyeka vajrAyitAH . shrImatka.nThIravAsya pratata sunakharA dAritArAtidUra . prad.hdhvastadhvA.nta shA.nta pravitata manasA bhAvitAnAkivR^i.ndaiH .. 1.. lakshmIkA.nta sama.ntato.apikalayan.h naiveshituste samam.h . pashyAmyuttama vastu dUrataratopAsta.n rasoyo.ashhTamaH . yadroshotkara daksha netra kuTila prA.ntotthitAgni sphurat.h . khadyotopama visphuliN^gabhasitA brahmeshashakrotkarAH .. 2.. iti shrImadAna.ndatIrthabhagavatpAdAchAryavirachitaM shrInR^isi.nhanakhastutiH saMpurNam.h .. atha shrI harivAyustutiH .. shrImad.hvishhNva.nghri nishhThA atiguNagurutama shrImadAna.ndatIrtha . trailokyAchArya pAdojjvala jalajalasat.h pA.nsavo.asmAnpuna.ntu . vAchA.nyatrapraNetrItribhuvanamahitA shAradA shArade.nduH . jyotsnAbhadrasmita shrIdhavaLitakakubhApremabhAra.nbabhAra .. 1.. utka.nThAku.nThakolAhalajavaviditAjasrasevAnuvR^iddha . prAGYaatmaGYAna dhUtA.ndhatamasasumano mauliratnAvaLInAm.h . bhaktyudrekAvagADha praghaTanasaghaTAtkAra sa.nghR^ishhyamANa . prA.ntaprAgryA.nghri pIThotthita kanakarajaH pi.njarAra.njitAshAH .. 2.. janmAdhivyAdhyupAdhipratihativirahaprApakANAM guNAnAm.h . agryANAM arpakANAM chiramuditachidAna.nda sa.ndohadAnAm.h . eteshhAmeshadoshha pramushhitamanasAM dveshhiNAM dUshhakANAm.h . daityAnAmArthima.ndhe tamasi vidadhatAM sa.nstavenAsmi shaktaH .. 3.. asyAvishhkartukAmaM kalimalakalushhe.asminjaneGYAnamArgam.h . vandya.n chandrendrarudra dyumaNiphaNivayoH nAyakadyairihAdya . madhvAkhya.n ma.ntrasiddha.n kimutakR^itavato mArutasyAvatAram.h . pAtAra.n pArameshhTya.n padamapavipadaH prApturApanna pu.nsAm.h .. 4.. udyadvidyutpracha.nDA.n nijaruchi nikaravyApta lokAvakAsho . bibhradbhImo bhujeyo.abhyudita dinakarAbhAN^gadADh.hya prakANDe . vIryoddhAryAM gadAgryAmayamiha sumati.nvAyudevovidadhyAt.h . adhyAtmaGYAnanetA yativaramahito bhUmibhUshhAmarNime .. 5.. sa.nsArottApanityopashamada sadaya snehahAsA.nbupUra . prodyadvidyAvanadya dyutimaNikiraNa shreNisa.npUritAshaH . shrIvatsA.nkAdhi vAsochita tarasaralashrImadAna.ndatIrtha . xIrA.nbhodhirvibhindyAdbhavadanabhimata.nbhUrimebhUti hetuH .. 6.. mUdha.rnyeshho.anjalime.r dR^iDhataramihate badhyate ba.ndhapAsha . xetredhAtre sukhAnA.n bhajati bhuvi bhavishhyadvidhAtre dyubhatre.r . atya.nta.n sa.ntata.n tvaM pradisha padayuge hanta sa.ntApa bhAjAm.h . asmAka.n bhaktimekA.n bhagavata utate mAdhavasyAtha vAyoH .. 7.. sAbhroshhNAbhIshu shubhraprabhamabhayanabho bhUribhUbhR^idvibhUtiH . bhrAjishhNubhU.rR^i.rbhUNA.n bhavanamapi vibho.abhedibabhrebabhUve . yenabhrovibhramaste bhramayatusubhR^isha.n babhruvaddubhR^i.rtAshAn.h . bhrAntibhe.rdAva bhAsastvitibhayamabhi bhobhU.rxyatomAyibhixUn.h .. 8.. ye.amu.nbhAva.nbhaja.nte suramukhasujanArAdhita.n te tR^itIyam.h . bhAsa.nte bhAsuraiste sahacharachalitaishchAmaraishchAruveshAH . vaikuNThe kaNThalagna sthirashuchi vilasatkA.nti tAruNyalIlA . lAvaNyA pUrNakA.ntA kuchabharasulabhAshleshhasammodasA.ndrAH .. 9.. Ana.ndAnma.ndama.ndA dadati hi marutaH ku.ndama.ndArana.ndyAvatA.r . .amodAn.h dadhAnAM mR^idupada muditodgItakaiH su.ndarINAm.h . vR^i.ndairAva.ndya muktendvahimagu madanAhI.ndra devendrasevye . mauku.nde mandare.asminnaviratamudayanmodinAM deva deva .. 10.. uttaptAtyutkaTatviT.h prakaTakaTakaTa dhvAnasaN^ghaTTanodyad.h . vidyudvyUDhasphuliN^ga prakara vikiraNotkvAthite bAdhitAN^gAn.h . udgADha.npAtyamAnA tamasi tata itaH ki.nkaraiH pa.nkilete . pa.nktigrA.rvNA.n garimNAM glapayati hi bhavadveshhiNo vidvadAdya .. 11.. asminnasmadgurUNA.n haricharaNa chiradhyAna sanmaN^galAnAm.h . yushhmAka.n pAshhva.rbhUmi.n dhR^itaraNaraNikaH svagi.rsevyAMprapannaH . yastUdAste sa Aste.adhibhavamasulabha klesha nimU.rkamasta . prAyAna.nda.n katha.n chinnavasati satata.n pa.nchakashhTe.atikashhTe .. 12.. xut.h xAmAn.h rUxaraxo radakharanakhara xuNNavixobhitAxAn.h . AmagnAnA.ndhakUpe xuramukhamukharaiH paxibhivi.rxatAN^gAn.h . pUyAsR^inmUtra vishhThA krimikulakaliletatxaNaxipta shaktyAdyastra . vrAtAdi.rtAn.h stvadvishha upajihate vajrakalpA jalUkAH .. 13.. mAtame.rmAtarishvan.h pitaratulaguro bhrAtarishhTAptaba.ndho . svAminsavA.rntarAtmannajarajarayitaH janmamR^ityAmayAnAm.h . govi.nde dehibhakti.n bhavaticha bhagavannUji.rtA.n nini.rmittAm.h . nivyA.rjA.n nishchalAM sadguNagaNa bR^ihatIM shAshvatImAshudeva .. 14.. vishhNorattyuttamatvAdakhilaguNagaNaistatra bhakti.ngarishhThAm.h . sa.nshlishhTe shrIdharAbhyAmamumatha parivArAtmanA sevakeshhu . yaH sa.ndhatte viri.nchi shvasana vihagapAna.nta rudrendra pUve.r . shhvAdhyAya.nstAratamya.n sphuTamavati sadA vAyurasmadgurustam.h .. 15.. tattvaGYAn.h muktibhAjaH sukhayisi hi guro yogyatAtAratamyAt.h . Adhatse mishrabuddhi.n stridivanirayabhUgocharAnnityabaddhAn.h . tAmisrA.ndhAdikAkhye tamasisubahula.n duHkhayasyanyathAGYAn.h . vishhNorAGYAbhiritthaM shR^iti shatamitihAsAdi chAkaNa.ryAmaH .. 16.. va.nde.aha.n ta.n hanUmAniti mahitamahApaurushho bAhushAli . khyAtaste.agryo.avatAraH sahita iha bahubrahmachayA.rdi dharmaiH . sasnehAnA.n sahasvAnaharaharahita.n nirdahan.h dehabhAjAm.h . a.nhomohApaho yaH spR^ihayati mahatI.n bhaktimadyApi rAme .. 17.. prAkpa.nchAshatsahasraivya.rvahitamahita.n yojanaiH pava.rta.n tvam.h . yAvatsa.njIvanAdyaushhadha nidhimadhikaprANala.nkAmanaishhiH . adrAxIdutpata.nta.n tata uta girimutpATaya.nta.n gR^ihItvA . yA.nta.n khe rAghavA.nghrau praNatamapi tadaikaxaNe tvA.nhilokaH .. 18.. xiptaH pashchAtsatsalIla.n shatamatulamate yojanAnA.n sa . uchchastAvadvistAra va.nshchyApi upalalavaiva vyagrabuddhyA tvayAtaH . svasvasthAnasthitAti sthirashakala shilAjAla sa.nshleshha nashhTa . chhedA.nkaH prAgivAbhUt.h kapivaravapushhaste namaH kaushalAya .. 19.. dR^ishhTvA dR^ishhTAdhiporaH sphuTitakanaka sadvama.r ghR^ishhTAsthikUTam.h . nishhpishhTa.n hATakAdri prakaTa taTa taTAkAti shaN^ko jano.abhUt.h . yenAjau rAvaNAripriyanaTanapaTumu.rshhTirishhTa.n pradeshhTum.h . ki.nneshhTe me sa te.ashhTApadakaTa kataTitkoTi bhAmR^ishhTa kAshhThaH .. 20.. devyAdesha praNIti dR^ihiNa haravarAvadya raxo vighAtA . .adyAsevodyaddayAdra.rH sahabhujamakarodrAmanAmA muku.ndaH . dushhprApe pArameshhTh.hye karatalamatula.n mUdhi.rvinyasya dhanyam.h . tanvanbhUyaH prabhUta praNaya vikasitAbjexaNastvexamANaH .. 21.. jaghnenighnenavighno bahulabalabakadhva.nsa nAdyenashochat.h . viprAnukrosha pAshairasu vidhR^iti sukhasyaikachakrAjanAnAm.h . tasmaitedeva kuma.rH kurukulapataye kama.rNAchapraNAmAn.h . kimI.rra.n duma.rtInAM prathamaM atha cha yo nama.rNA nima.rmAtha .. 22.. nimR^i.rdnannatya yatna.n vijaravara jarAsa.ndha kAyAsthisandhIn.h . yuddhe tva.n svadhvare vApashumivadamayan.h vishhNu paxadviDIsham.h . yAvatpratyaxa bhUta.n nikhilamakhabhuja.n tapa.ryAmAsithAsau . tAvatyAyoji tR^iptyAkimuvada bhaghavan.h rAjasUyAshvamedhe .. 23.. xvelAxINATTahAsaha.n tavaraNamarihannudgadoddAmabAhoH . bahvaxauhiNya nIkaxapaNa sunipuNa.n yasya savo.rttamasya . shushhrUshAtha.r.n chakatha.r svayamayamatha sa.nvaktumAna.ndatItha.r . shrImannAmansamatha.rstvamapi hi yuvayoH pAdapadma.n prapadye .. 24.. dR^ihya.ntI.nhR^idR^iha.n mA.n dR^itamanila balAdrAvaya.ntImavidyA . nidrA.nvidrAvya sadyo rachanapaTumathApAdyavidyAsamudra . vAgdevI sA suvidyA draviNada viditA draupadI rudrapatnyAt.h . udriktAdrAgabhadrA drahayatu dayitA pUva.rbhImAGYayAte .. 25.. yAbhyA.n shushrUshhurAsIH kurukula janane xatraviproditAbhyAm.h . brahmabhyA.n bR^i.nhitAbhyA.n chitasukha vapushhaa kR^ishhNanAmAspadAbhyAm.h . nibhe.rdAbhyA.n visheshhAdvivachana vishayAbhyAmubhAbhyAmamUbhyAm.h . tubhya.n cha xemadebhyaH sarisijavilasallochanebhyo namo.astu .. 26.. gachchhan.h sauga.ndhikAtha.r.n pathi sa hanumataH puchchhamachchhasya . bhImaH proddhatu.r.n nAshakatsa tvamumuruvapushhA bhIshhayAmAsa cheti . pUrNaGYAnaujasoste gurutamavapushhoH shrImadAna.ndatItha.r . krIDAmAtra.n tadetat.h pramadada sudhiyA.n mohaka dveshhabhAjAm.h .. 27.. bahvIH koTIraTIkaH kuTalakaTumatInutkaTATopa kopAn.h . drAkchatva.n satvaratvAchcharaNada gadayA pothayAmAsithArIn.h . unmathyA tatthya mithyAtva vachana vachanAn.h utpathasthAMstathA.ayAn.h . prAyachchhaH svapriyAyai priyatama kusuma.n prANa tasmai namaste .. 28.. dehAdutkrAmitAnAmadhipati rasatAmakramAdvakrabuddhiH . kruddhaH krodhaikavashyaH krimiriva maNimAn.h dushhkR^itI nishhkriyAtha.rm.h . chakre bhUchakrametya krakachamiva satA.n chetasaH kashhTashAstra.n . dustaka.r.n chakrapANegu.rNagaNa virahaM jIvatAM chAdhikR^itya .. 29.. taddutprexAnusArAtkatipaya kunarairAdR^ito.anyaivi.rsR^ishhTo . brahmAha.n nigu.rNo.aha.n vitathamidamiti hyeshhapAsha.nDavAdaH . tadyuktyAbhAsa jAla prasara vishhatarUddAhadaxapramANa . jvAlAmAlAdharo.agniH pavana vijayate te.avatArastR^itIyaH .. 30.. Akrosha.ntonirAshA bhayabhara vivashasvAshayAchchhinnadapaa.r . vAsha.nto deshanAshasviti bata kudhiyA.n nAshamAshAdashA.ashu . dhAva.nto.ashlIlashIlA vitatha shapatha shApA shivAH shA.nta shauyA.rH . tvadvyAkhyA si.nhanAde sapadi dadR^ishire mAyi gomAyavaste .. 31.. trishhvapyevAvatAreshhvaribhirapaghR^iNa.n hi.nsitonivi.rkAraH . sava.rGYaH sava.rshaktiH sakalaguNagaNApUrNa rUpapragalbhaH . svachchhaH svachchha.nda mR^ityuH sukhayasi sujana.n devaki.n chitramatra . trAtA yasya tridhAmA jagadutavashaga.n ki.nkarAH sha.nkarAdyAH .. 32.. udyanma.ndasmita shrImR^i.rdu madhumadhurAlApa pIyUshhadhArA . pUrAsekopashA.ntA sukhasujana manolochanA pIyamAna.n . sa.ndraxyesu.ndara.n sa.nduhadiha mahadAna.ndaM Ana.ndatItha.r . shrImadvakte.ndru bi.nba.n duratanududitaM nityadAha.n kadAnu .. 33.. prAchInAchINa.r puNyochchaya chaturatarAchAratashchAruchittAn.h . atyuchchA.n rochaya.ntI.n shR^itichita vachanA.nshrAva kA.nshchodyachu.nchUn.h . vyAkhyAmutkhAta duHkhA.n chiramuchita mahAchAya.r chi.ntAratA.nste . chitrA.n sachchhAstrakatA.rshcharaNa paricharA.n chhrAvayAsmA.nshchaki.nchit.h .. 34.. pITheratnokapaklR^ipte ruchiraruchimaNi jyotishhA sannishhaNNam.h . brahmANa.n bhAvina.n tvA.n jvalati nijapade vaidikAdyA hi vidyAH . seva.nte mUti.rmatyaH sucharitacharita.n bhAti ga.ndhava.r gIta.n . pratyeka.n devasa.nsatsvapi tava bhaghavannati.rtaddyovadhUshhu .. 35.. sAnukroshhairajasra.n janimR^iti nirayAdyUmi.rmAlAvile.asmin.h . sa.nsArAbdhaunimagnA.nsharaNamasharaNAnichchhato vIxyaja.ntUn.h . yushhmAbhiH prAthi.rtaH san.h jalanidhishayanaH satyavatyA.n mahashhe.rH . vyaktashchinmAtra mUti.rnakhalu bhagavataH prAkR^ito jAtu dehaH .. 36.. astavyasta.n samastashR^iti gatamadhamaiH ratnapUga.n yathA.ndhaiH . atha.r.n lokopakR^ityaiH guNagaNanilayaH sUtrayAmAsa kR^itsnam.h . yo.asau vyAsAbhidhAnastamahamaharahaH bhaktitastvatprasAdAt.h . sadyo vidyopalabdhyai gurutamamaguru.n devadeva.n namAmi .. 37.. AGYAmanyairadhAyA.r.n shirasi parisaradrashmi koTIrakoTau . kR^ishhNasyAklishhTa karmAdadhadanu sarANAdathi.rto devasaN^ghaiH . bhUmAvAgatya bhUmannasukaramakarobra.rhmasUtrasya bhAshhyam.h . dubhA.rshhya.n vyAsyadasyoma.rNimata udita.n vedasadyuktibhistvam.h .. 38.. bhUtvAxetre vishuddhe dvijagaNanilaye raupyapIThAbhidhAne . tatrApi brahmajAtistribhuvana vishade madhyagehAkhya gehe . pArivrAjyAdhi rAjaH punarapi badarI.n prApya kR^ishhNa.n cha natvA . kR^itvA bhAshhyANi samyak.h vyatanuta cha bhavAn.h bharatAtha.rprakAsham.h .. 39.. va.nde ta.n tvAM supUrNa pramatimanudinA sevita.n devavR^indaiH . va.nde va.ndArumIshe shriya uta niyata.n shrImadAna.ndatItha.rm.h . va.nde ma.ndAkinI satsaridamala jalAseka sAdhikya saN^gam.h . va.nde.aha.n deva bhaktyA bhava bhaya dahana.n sajjanAnmodaya.ntam.h .. 40.. subrahmaNyAkhya sUreH suta iti subhR^isha.n keshavAna.ndatItha.r . shrImatpAdAbja bhaktaH stutimakR^ita harevA.ryudevasya chAsya . tvatpAdAchA.rdareNa grathita padala sanmAlayA tvetayAye . sa.nrAdhyAmUnama.nti pratatamatiguNA muktimete vraja.nti .. 41.. iti shrI trivikramapaNDitAchAya.r virachitaM shrI harivAyustutiH sa.npUrNam.h .. atha shrI nakhastutiH .. pAntvasmAn.h puruhUtavairi balavanmAtaN^ga mAdyadghaTA . ku.nbhochchAdri vipATanAdhikapaTu pratyeka vajrAyitAH . shrImatka.nThIravAsya pratata sunakharA dAritArAtidUra . prad.hdhvastadhvA.nta shA.nta pravitata manasA bhAvitAnAkivR^i.ndaiH .. 1.. lakshmIkA.nta sama.ntato.apikalayan.h naiveshituste samam.h . pashyAmyuttama vastu dUrataratopAsta.n rasoyo.ashhTamaH . yadroshotkara daksha netra kuTilaH prA.ntotthitAgni sphurat.h . khadyotopama visphuliN^gabhasitA brahmeshashakrotkarAH .. 2.. iti shrImadAna.ndatItha.rbhagavatpAdAchAya.rvirachitaM shrInR^isi.nhanakhastutiH saMpurNam.h .. bhAratIramaNamukhyaprANA.ntargata shrIkR^ishhNApa.rNamastu .. vAyubhI.rmo bhImanAdo mahUjAH save.rshAM cha prANinAM prANabhUtaH . anAvR^ittide.rhinAM dehapAte tasmAdvAyude.rvadevo vishishhTaH .. .. GYAne virAge haribhaktibhAve dhR^itisthitiprANabaleshhi yoge . buddhau cha nAnyo hanumatsamAnaH pumAn.h kadAchit.h kvachakashcha naiva .. .. vAtena kuntyAM balavAn.h sa jAtaH shUrastapasvI dvishhatAM niha.ntA . satye cha dharme cha rataH sadaiva parAkrame shatrubhirapradhR^ishhyaH .. .. yo viprala.nbhaviparItamatiprabhUtAn.h vAdAnnirasta kR^itavAnbhuvi tattvavAdam.h . save.rshvaro haririti pratipAdaya.ntamAna.ndatItha.r munivaya.rmahaM namAmi .. .. yasya trINyuditAni vedavachane rUpANi divyAnyalam.h . baT.h taddarshanamitthameva nihitaM devasya bhago.r mahat.h . vAyo rAmavachonayaM prathamakaM pR^ixo dvitIyaM vapuH . madhvo yattu tR^itIyametadamunA granthaH kR^itaH keshave .. .. mahAvyAkaraNA.nbhodhi ma.nthamAnasama.ndaram.h . kavaya.ntaM rAmakItyA.r hanUma.ntamupAsmahe .. .. brahmAntA guravaH sAkshAdishhTaM daivaM shriyaH patiH . AchAryAH shrImadAchAryAH sa.ntu me janma janmani .. .. prathamo hanumAnnAmA dvitIyo bhIma eva cha . pUrNapraGYa tR^itIyastu bhagavatkAya.rsAdhakaH .. .. mukhyaprANAya bhImAya namo yasya bhujA.ntaram.h nAnA vIrasuvaNA.rnAM nikashhAshmAyitaM babhau .. .. svA.ntasthAna.ntashaiyAya pUrNaGYAnarasANa.rse . uttuN^gavAktaraN^gAya madhvadugdhAbdhaye namaH .. .. yenAhaM iha durmArgAt.h uddhR^ityAdi niveshitaH . samyak.h shrIvaishhNave mArge pUrNapraGYaM namAmi tam.h .. .. hanUmAna.njanI sUnuH vAyuputro mahAbalaH . rAmeshhTaH phalguNasakhaH piN^gAksho.amitavikramaH .. .. udadhikramaNashchaiva sItAsa.ndeshahArakaH . lakshmaNaprANadAtA cha dashagrIvasya darpahA .. .. mArutiH pANDavo bhImo gadApANivR^i.rkodaraH . kaunteyaH kR^ishhNadUtashcha bhImaseno mahAbalaH .. .. jarAsa.ndhA.ntako vIro duHshAsana vinAshanaH . pUrNapraGYo GYAnadAtA madhvo dhvasta durAgamaH .. .. tattvaGYo vaishhNavAchAryo vyAsashishhyo yatIshvaraH .. \SCOUNT .. shubhatIrthAbhidhAnashcha jitAmitro jitendriyaH . shrImadAna.nda sannAmnAmeva dvAdashakaM japet.h . labhate vaishhNavIM bhaktiM gurubhakti samanvitam.h .. .. manojavaM mArutatulyavegaM jitendriyaM buddhimatAM varishhTham.h . vAtAtmajaM vAnarayUthamukhyaM shrIrAmadUtaM shirasA namAmi .. .. buddhirbalaM yasho dhaiya.rM nibha.ryattvaM arogatA . ajAD.hyaM vAkpaTuttvaM cha hanUmatsmaraNadbhavet.h .. .. na mAdhavasamo devo na cha madhva samo guruH . na tadvAkyasamaM shAstraM na cha tasya samaH pumAn.h .. .. bhImasena samo nAsti senayorubhayorapi . pANDityecha paTutve cha shUratve cha balepi cha .. .. AchAryaH pavano.asmAkaM AchAryANI cha bhAratI . devo nArAyaNaH shrIshaH devI maN^gaLa devatA .. .. ##